ratnavali -13 sanskritanuvadak pan. gulam dastageer book and story is written by रामगोपाल तिवारी in Hindi . This story is getting good reader response on Matrubharti app and web since it is published free to read for all readers online. ratnavali -13 sanskritanuvadak pan. gulam dastageer is also popular in Classic Stories in Hindi and it is receiving from online readers very fast. Signup now to get access to this story.
रत्नावली-13 संस्कृतानुवादकः पं. गुलामदस्तगीरः
रामगोपाल तिवारी
द्वारा
हिंदी क्लासिक कहानियां
3.5k Downloads
9k Views
विवरण
रत्नावली-13 संस्कृतानुवादकः पं. गुलामदस्तगीरः लेखकः डा. रामगोपाल ‘भावुकः’ संस्कृतानुवादकः पं. गुलामदस्तगीरः मुंबई सम्पादकः डा. विष्णुनारायण तिवारी रत्नावली - 13 रत्नावली अचिन्तयत् - भूतकालस्य घटनाः भविष्यकालस्य कृते प्रेरणारूपेण कार्यं कुर्वन्ति। यदा वयं भविष्यकालस्य हेतवे योजनानिर्माणं कुर्वाणाः भवामः तदा भूतकालस्य अनुभवकारणात् विखण्डनभयः अपि न भवति। मया ननु तेषां पथान् पल्लवितान् कर्तुं व्रतं ग्रहीतम् । साम्प्रतं तेषां दर्शनार्थं मया गन्तव्यम् एव । पश्यामि अहं, ते मम विषये कम् उपायं निर्णेष्यन्ति । हे राम ! भवान् तेषां मनसि उपविशतु । हे सीतामातः ! भवती तेषां मनः परिवर्तयतु । मह्यं शरणं ते ददतु इति एतदेव पर्याप्तम् । अहं कदापि तेषां पथि रोधनात्मकं
More Likes This
अन्य रसप्रद विकल्प
- हिंदी लघुकथा
- हिंदी आध्यात्मिक कथा
- हिंदी फिक्शन कहानी
- हिंदी प्रेरक कथा
- हिंदी क्लासिक कहानियां
- हिंदी बाल कथाएँ
- हिंदी हास्य कथाएं
- हिंदी पत्रिका
- हिंदी कविता
- हिंदी यात्रा विशेष
- हिंदी महिला विशेष
- हिंदी नाटक
- हिंदी प्रेम कथाएँ
- हिंदी जासूसी कहानी
- हिंदी सामाजिक कहानियां
- हिंदी रोमांचक कहानियाँ
- हिंदी मानवीय विज्ञान
- हिंदी मनोविज्ञान
- हिंदी स्वास्थ्य
- हिंदी जीवनी
- हिंदी पकाने की विधि
- हिंदी पत्र
- हिंदी डरावनी कहानी
- हिंदी फिल्म समीक्षा
- हिंदी पौराणिक कथा
- हिंदी पुस्तक समीक्षाएं
- हिंदी थ्रिलर
- हिंदी कल्पित-विज्ञान
- हिंदी व्यापार
- हिंदी खेल
- हिंदी जानवरों
- हिंदी ज्योतिष शास्त्र
- हिंदी विज्ञान
- हिंदी कुछ भी
- हिंदी क्राइम कहानी